Declension table of ?siddhārthamāninī

Deva

FeminineSingularDualPlural
Nominativesiddhārthamāninī siddhārthamāninyau siddhārthamāninyaḥ
Vocativesiddhārthamānini siddhārthamāninyau siddhārthamāninyaḥ
Accusativesiddhārthamāninīm siddhārthamāninyau siddhārthamāninīḥ
Instrumentalsiddhārthamāninyā siddhārthamāninībhyām siddhārthamāninībhiḥ
Dativesiddhārthamāninyai siddhārthamāninībhyām siddhārthamāninībhyaḥ
Ablativesiddhārthamāninyāḥ siddhārthamāninībhyām siddhārthamāninībhyaḥ
Genitivesiddhārthamāninyāḥ siddhārthamāninyoḥ siddhārthamāninīnām
Locativesiddhārthamāninyām siddhārthamāninyoḥ siddhārthamāninīṣu

Compound siddhārthamānini - siddhārthamāninī -

Adverb -siddhārthamānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria