Declension table of ?siddhārthakārin

Deva

MasculineSingularDualPlural
Nominativesiddhārthakārī siddhārthakāriṇau siddhārthakāriṇaḥ
Vocativesiddhārthakārin siddhārthakāriṇau siddhārthakāriṇaḥ
Accusativesiddhārthakāriṇam siddhārthakāriṇau siddhārthakāriṇaḥ
Instrumentalsiddhārthakāriṇā siddhārthakāribhyām siddhārthakāribhiḥ
Dativesiddhārthakāriṇe siddhārthakāribhyām siddhārthakāribhyaḥ
Ablativesiddhārthakāriṇaḥ siddhārthakāribhyām siddhārthakāribhyaḥ
Genitivesiddhārthakāriṇaḥ siddhārthakāriṇoḥ siddhārthakāriṇām
Locativesiddhārthakāriṇi siddhārthakāriṇoḥ siddhārthakāriṣu

Compound siddhārthakāri -

Adverb -siddhārthakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria