Declension table of ?siddhārthaka

Deva

NeuterSingularDualPlural
Nominativesiddhārthakam siddhārthake siddhārthakāni
Vocativesiddhārthaka siddhārthake siddhārthakāni
Accusativesiddhārthakam siddhārthake siddhārthakāni
Instrumentalsiddhārthakena siddhārthakābhyām siddhārthakaiḥ
Dativesiddhārthakāya siddhārthakābhyām siddhārthakebhyaḥ
Ablativesiddhārthakāt siddhārthakābhyām siddhārthakebhyaḥ
Genitivesiddhārthakasya siddhārthakayoḥ siddhārthakānām
Locativesiddhārthake siddhārthakayoḥ siddhārthakeṣu

Compound siddhārthaka -

Adverb -siddhārthakam -siddhārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria