Declension table of ?siddhārthaka

Deva

MasculineSingularDualPlural
Nominativesiddhārthakaḥ siddhārthakau siddhārthakāḥ
Vocativesiddhārthaka siddhārthakau siddhārthakāḥ
Accusativesiddhārthakam siddhārthakau siddhārthakān
Instrumentalsiddhārthakena siddhārthakābhyām siddhārthakaiḥ siddhārthakebhiḥ
Dativesiddhārthakāya siddhārthakābhyām siddhārthakebhyaḥ
Ablativesiddhārthakāt siddhārthakābhyām siddhārthakebhyaḥ
Genitivesiddhārthakasya siddhārthakayoḥ siddhārthakānām
Locativesiddhārthake siddhārthakayoḥ siddhārthakeṣu

Compound siddhārthaka -

Adverb -siddhārthakam -siddhārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria