Declension table of ?siddhārthacarita

Deva

NeuterSingularDualPlural
Nominativesiddhārthacaritam siddhārthacarite siddhārthacaritāni
Vocativesiddhārthacarita siddhārthacarite siddhārthacaritāni
Accusativesiddhārthacaritam siddhārthacarite siddhārthacaritāni
Instrumentalsiddhārthacaritena siddhārthacaritābhyām siddhārthacaritaiḥ
Dativesiddhārthacaritāya siddhārthacaritābhyām siddhārthacaritebhyaḥ
Ablativesiddhārthacaritāt siddhārthacaritābhyām siddhārthacaritebhyaḥ
Genitivesiddhārthacaritasya siddhārthacaritayoḥ siddhārthacaritānām
Locativesiddhārthacarite siddhārthacaritayoḥ siddhārthacariteṣu

Compound siddhārthacarita -

Adverb -siddhārthacaritam -siddhārthacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria