Declension table of siddhārtha

Deva

MasculineSingularDualPlural
Nominativesiddhārthaḥ siddhārthau siddhārthāḥ
Vocativesiddhārtha siddhārthau siddhārthāḥ
Accusativesiddhārtham siddhārthau siddhārthān
Instrumentalsiddhārthena siddhārthābhyām siddhārthaiḥ siddhārthebhiḥ
Dativesiddhārthāya siddhārthābhyām siddhārthebhyaḥ
Ablativesiddhārthāt siddhārthābhyām siddhārthebhyaḥ
Genitivesiddhārthasya siddhārthayoḥ siddhārthānām
Locativesiddhārthe siddhārthayoḥ siddhārtheṣu

Compound siddhārtha -

Adverb -siddhārtham -siddhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria