Declension table of ?siddhāri

Deva

MasculineSingularDualPlural
Nominativesiddhāriḥ siddhārī siddhārayaḥ
Vocativesiddhāre siddhārī siddhārayaḥ
Accusativesiddhārim siddhārī siddhārīn
Instrumentalsiddhāriṇā siddhāribhyām siddhāribhiḥ
Dativesiddhāraye siddhāribhyām siddhāribhyaḥ
Ablativesiddhāreḥ siddhāribhyām siddhāribhyaḥ
Genitivesiddhāreḥ siddhāryoḥ siddhārīṇām
Locativesiddhārau siddhāryoḥ siddhāriṣu

Compound siddhāri -

Adverb -siddhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria