Declension table of ?siddhāntitā

Deva

FeminineSingularDualPlural
Nominativesiddhāntitā siddhāntite siddhāntitāḥ
Vocativesiddhāntite siddhāntite siddhāntitāḥ
Accusativesiddhāntitām siddhāntite siddhāntitāḥ
Instrumentalsiddhāntitayā siddhāntitābhyām siddhāntitābhiḥ
Dativesiddhāntitāyai siddhāntitābhyām siddhāntitābhyaḥ
Ablativesiddhāntitāyāḥ siddhāntitābhyām siddhāntitābhyaḥ
Genitivesiddhāntitāyāḥ siddhāntitayoḥ siddhāntitānām
Locativesiddhāntitāyām siddhāntitayoḥ siddhāntitāsu

Adverb -siddhāntitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria