Declension table of ?siddhāntita

Deva

NeuterSingularDualPlural
Nominativesiddhāntitam siddhāntite siddhāntitāni
Vocativesiddhāntita siddhāntite siddhāntitāni
Accusativesiddhāntitam siddhāntite siddhāntitāni
Instrumentalsiddhāntitena siddhāntitābhyām siddhāntitaiḥ
Dativesiddhāntitāya siddhāntitābhyām siddhāntitebhyaḥ
Ablativesiddhāntitāt siddhāntitābhyām siddhāntitebhyaḥ
Genitivesiddhāntitasya siddhāntitayoḥ siddhāntitānām
Locativesiddhāntite siddhāntitayoḥ siddhāntiteṣu

Compound siddhāntita -

Adverb -siddhāntitam -siddhāntitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria