Declension table of ?siddhāntita

Deva

MasculineSingularDualPlural
Nominativesiddhāntitaḥ siddhāntitau siddhāntitāḥ
Vocativesiddhāntita siddhāntitau siddhāntitāḥ
Accusativesiddhāntitam siddhāntitau siddhāntitān
Instrumentalsiddhāntitena siddhāntitābhyām siddhāntitaiḥ siddhāntitebhiḥ
Dativesiddhāntitāya siddhāntitābhyām siddhāntitebhyaḥ
Ablativesiddhāntitāt siddhāntitābhyām siddhāntitebhyaḥ
Genitivesiddhāntitasya siddhāntitayoḥ siddhāntitānām
Locativesiddhāntite siddhāntitayoḥ siddhāntiteṣu

Compound siddhāntita -

Adverb -siddhāntitam -siddhāntitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria