Declension table of ?siddhāntīya

Deva

NeuterSingularDualPlural
Nominativesiddhāntīyam siddhāntīye siddhāntīyāni
Vocativesiddhāntīya siddhāntīye siddhāntīyāni
Accusativesiddhāntīyam siddhāntīye siddhāntīyāni
Instrumentalsiddhāntīyena siddhāntīyābhyām siddhāntīyaiḥ
Dativesiddhāntīyāya siddhāntīyābhyām siddhāntīyebhyaḥ
Ablativesiddhāntīyāt siddhāntīyābhyām siddhāntīyebhyaḥ
Genitivesiddhāntīyasya siddhāntīyayoḥ siddhāntīyānām
Locativesiddhāntīye siddhāntīyayoḥ siddhāntīyeṣu

Compound siddhāntīya -

Adverb -siddhāntīyam -siddhāntīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria