Declension table of ?siddhāntaśiromaṇivāsanāvārttika

Deva

NeuterSingularDualPlural
Nominativesiddhāntaśiromaṇivāsanāvārttikam siddhāntaśiromaṇivāsanāvārttike siddhāntaśiromaṇivāsanāvārttikāni
Vocativesiddhāntaśiromaṇivāsanāvārttika siddhāntaśiromaṇivāsanāvārttike siddhāntaśiromaṇivāsanāvārttikāni
Accusativesiddhāntaśiromaṇivāsanāvārttikam siddhāntaśiromaṇivāsanāvārttike siddhāntaśiromaṇivāsanāvārttikāni
Instrumentalsiddhāntaśiromaṇivāsanāvārttikena siddhāntaśiromaṇivāsanāvārttikābhyām siddhāntaśiromaṇivāsanāvārttikaiḥ
Dativesiddhāntaśiromaṇivāsanāvārttikāya siddhāntaśiromaṇivāsanāvārttikābhyām siddhāntaśiromaṇivāsanāvārttikebhyaḥ
Ablativesiddhāntaśiromaṇivāsanāvārttikāt siddhāntaśiromaṇivāsanāvārttikābhyām siddhāntaśiromaṇivāsanāvārttikebhyaḥ
Genitivesiddhāntaśiromaṇivāsanāvārttikasya siddhāntaśiromaṇivāsanāvārttikayoḥ siddhāntaśiromaṇivāsanāvārttikānām
Locativesiddhāntaśiromaṇivāsanāvārttike siddhāntaśiromaṇivāsanāvārttikayoḥ siddhāntaśiromaṇivāsanāvārttikeṣu

Compound siddhāntaśiromaṇivāsanāvārttika -

Adverb -siddhāntaśiromaṇivāsanāvārttikam -siddhāntaśiromaṇivāsanāvārttikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria