Declension table of ?siddhāntaśiromaṇiprakāśa

Deva

MasculineSingularDualPlural
Nominativesiddhāntaśiromaṇiprakāśaḥ siddhāntaśiromaṇiprakāśau siddhāntaśiromaṇiprakāśāḥ
Vocativesiddhāntaśiromaṇiprakāśa siddhāntaśiromaṇiprakāśau siddhāntaśiromaṇiprakāśāḥ
Accusativesiddhāntaśiromaṇiprakāśam siddhāntaśiromaṇiprakāśau siddhāntaśiromaṇiprakāśān
Instrumentalsiddhāntaśiromaṇiprakāśena siddhāntaśiromaṇiprakāśābhyām siddhāntaśiromaṇiprakāśaiḥ siddhāntaśiromaṇiprakāśebhiḥ
Dativesiddhāntaśiromaṇiprakāśāya siddhāntaśiromaṇiprakāśābhyām siddhāntaśiromaṇiprakāśebhyaḥ
Ablativesiddhāntaśiromaṇiprakāśāt siddhāntaśiromaṇiprakāśābhyām siddhāntaśiromaṇiprakāśebhyaḥ
Genitivesiddhāntaśiromaṇiprakāśasya siddhāntaśiromaṇiprakāśayoḥ siddhāntaśiromaṇiprakāśānām
Locativesiddhāntaśiromaṇiprakāśe siddhāntaśiromaṇiprakāśayoḥ siddhāntaśiromaṇiprakāśeṣu

Compound siddhāntaśiromaṇiprakāśa -

Adverb -siddhāntaśiromaṇiprakāśam -siddhāntaśiromaṇiprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria