Declension table of ?siddhāntaśikṣā

Deva

FeminineSingularDualPlural
Nominativesiddhāntaśikṣā siddhāntaśikṣe siddhāntaśikṣāḥ
Vocativesiddhāntaśikṣe siddhāntaśikṣe siddhāntaśikṣāḥ
Accusativesiddhāntaśikṣām siddhāntaśikṣe siddhāntaśikṣāḥ
Instrumentalsiddhāntaśikṣayā siddhāntaśikṣābhyām siddhāntaśikṣābhiḥ
Dativesiddhāntaśikṣāyai siddhāntaśikṣābhyām siddhāntaśikṣābhyaḥ
Ablativesiddhāntaśikṣāyāḥ siddhāntaśikṣābhyām siddhāntaśikṣābhyaḥ
Genitivesiddhāntaśikṣāyāḥ siddhāntaśikṣayoḥ siddhāntaśikṣāṇām
Locativesiddhāntaśikṣāyām siddhāntaśikṣayoḥ siddhāntaśikṣāsu

Adverb -siddhāntaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria