Declension table of ?siddhāntaśataka

Deva

NeuterSingularDualPlural
Nominativesiddhāntaśatakam siddhāntaśatake siddhāntaśatakāni
Vocativesiddhāntaśataka siddhāntaśatake siddhāntaśatakāni
Accusativesiddhāntaśatakam siddhāntaśatake siddhāntaśatakāni
Instrumentalsiddhāntaśatakena siddhāntaśatakābhyām siddhāntaśatakaiḥ
Dativesiddhāntaśatakāya siddhāntaśatakābhyām siddhāntaśatakebhyaḥ
Ablativesiddhāntaśatakāt siddhāntaśatakābhyām siddhāntaśatakebhyaḥ
Genitivesiddhāntaśatakasya siddhāntaśatakayoḥ siddhāntaśatakānām
Locativesiddhāntaśatake siddhāntaśatakayoḥ siddhāntaśatakeṣu

Compound siddhāntaśataka -

Adverb -siddhāntaśatakam -siddhāntaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria