Declension table of ?siddhāntavyutpattilakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesiddhāntavyutpattilakṣaṇam siddhāntavyutpattilakṣaṇe siddhāntavyutpattilakṣaṇāni
Vocativesiddhāntavyutpattilakṣaṇa siddhāntavyutpattilakṣaṇe siddhāntavyutpattilakṣaṇāni
Accusativesiddhāntavyutpattilakṣaṇam siddhāntavyutpattilakṣaṇe siddhāntavyutpattilakṣaṇāni
Instrumentalsiddhāntavyutpattilakṣaṇena siddhāntavyutpattilakṣaṇābhyām siddhāntavyutpattilakṣaṇaiḥ
Dativesiddhāntavyutpattilakṣaṇāya siddhāntavyutpattilakṣaṇābhyām siddhāntavyutpattilakṣaṇebhyaḥ
Ablativesiddhāntavyutpattilakṣaṇāt siddhāntavyutpattilakṣaṇābhyām siddhāntavyutpattilakṣaṇebhyaḥ
Genitivesiddhāntavyutpattilakṣaṇasya siddhāntavyutpattilakṣaṇayoḥ siddhāntavyutpattilakṣaṇānām
Locativesiddhāntavyutpattilakṣaṇe siddhāntavyutpattilakṣaṇayoḥ siddhāntavyutpattilakṣaṇeṣu

Compound siddhāntavyutpattilakṣaṇa -

Adverb -siddhāntavyutpattilakṣaṇam -siddhāntavyutpattilakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria