Declension table of ?siddhāntavyāpti

Deva

FeminineSingularDualPlural
Nominativesiddhāntavyāptiḥ siddhāntavyāptī siddhāntavyāptayaḥ
Vocativesiddhāntavyāpte siddhāntavyāptī siddhāntavyāptayaḥ
Accusativesiddhāntavyāptim siddhāntavyāptī siddhāntavyāptīḥ
Instrumentalsiddhāntavyāptyā siddhāntavyāptibhyām siddhāntavyāptibhiḥ
Dativesiddhāntavyāptyai siddhāntavyāptaye siddhāntavyāptibhyām siddhāntavyāptibhyaḥ
Ablativesiddhāntavyāptyāḥ siddhāntavyāpteḥ siddhāntavyāptibhyām siddhāntavyāptibhyaḥ
Genitivesiddhāntavyāptyāḥ siddhāntavyāpteḥ siddhāntavyāptyoḥ siddhāntavyāptīnām
Locativesiddhāntavyāptyām siddhāntavyāptau siddhāntavyāptyoḥ siddhāntavyāptiṣu

Compound siddhāntavyāpti -

Adverb -siddhāntavyāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria