Declension table of ?siddhāntavyākhyā

Deva

FeminineSingularDualPlural
Nominativesiddhāntavyākhyā siddhāntavyākhye siddhāntavyākhyāḥ
Vocativesiddhāntavyākhye siddhāntavyākhye siddhāntavyākhyāḥ
Accusativesiddhāntavyākhyām siddhāntavyākhye siddhāntavyākhyāḥ
Instrumentalsiddhāntavyākhyayā siddhāntavyākhyābhyām siddhāntavyākhyābhiḥ
Dativesiddhāntavyākhyāyai siddhāntavyākhyābhyām siddhāntavyākhyābhyaḥ
Ablativesiddhāntavyākhyāyāḥ siddhāntavyākhyābhyām siddhāntavyākhyābhyaḥ
Genitivesiddhāntavyākhyāyāḥ siddhāntavyākhyayoḥ siddhāntavyākhyānām
Locativesiddhāntavyākhyāyām siddhāntavyākhyayoḥ siddhāntavyākhyāsu

Adverb -siddhāntavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria