Declension table of ?siddhāntavilāsa

Deva

MasculineSingularDualPlural
Nominativesiddhāntavilāsaḥ siddhāntavilāsau siddhāntavilāsāḥ
Vocativesiddhāntavilāsa siddhāntavilāsau siddhāntavilāsāḥ
Accusativesiddhāntavilāsam siddhāntavilāsau siddhāntavilāsān
Instrumentalsiddhāntavilāsena siddhāntavilāsābhyām siddhāntavilāsaiḥ siddhāntavilāsebhiḥ
Dativesiddhāntavilāsāya siddhāntavilāsābhyām siddhāntavilāsebhyaḥ
Ablativesiddhāntavilāsāt siddhāntavilāsābhyām siddhāntavilāsebhyaḥ
Genitivesiddhāntavilāsasya siddhāntavilāsayoḥ siddhāntavilāsānām
Locativesiddhāntavilāse siddhāntavilāsayoḥ siddhāntavilāseṣu

Compound siddhāntavilāsa -

Adverb -siddhāntavilāsam -siddhāntavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria