Declension table of ?siddhāntavelā

Deva

FeminineSingularDualPlural
Nominativesiddhāntavelā siddhāntavele siddhāntavelāḥ
Vocativesiddhāntavele siddhāntavele siddhāntavelāḥ
Accusativesiddhāntavelām siddhāntavele siddhāntavelāḥ
Instrumentalsiddhāntavelayā siddhāntavelābhyām siddhāntavelābhiḥ
Dativesiddhāntavelāyai siddhāntavelābhyām siddhāntavelābhyaḥ
Ablativesiddhāntavelāyāḥ siddhāntavelābhyām siddhāntavelābhyaḥ
Genitivesiddhāntavelāyāḥ siddhāntavelayoḥ siddhāntavelānām
Locativesiddhāntavelāyām siddhāntavelayoḥ siddhāntavelāsu

Adverb -siddhāntavelam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria