Declension table of ?siddhāntavaijayantī

Deva

FeminineSingularDualPlural
Nominativesiddhāntavaijayantī siddhāntavaijayantyau siddhāntavaijayantyaḥ
Vocativesiddhāntavaijayanti siddhāntavaijayantyau siddhāntavaijayantyaḥ
Accusativesiddhāntavaijayantīm siddhāntavaijayantyau siddhāntavaijayantīḥ
Instrumentalsiddhāntavaijayantyā siddhāntavaijayantībhyām siddhāntavaijayantībhiḥ
Dativesiddhāntavaijayantyai siddhāntavaijayantībhyām siddhāntavaijayantībhyaḥ
Ablativesiddhāntavaijayantyāḥ siddhāntavaijayantībhyām siddhāntavaijayantībhyaḥ
Genitivesiddhāntavaijayantyāḥ siddhāntavaijayantyoḥ siddhāntavaijayantīnām
Locativesiddhāntavaijayantyām siddhāntavaijayantyoḥ siddhāntavaijayantīṣu

Compound siddhāntavaijayanti - siddhāntavaijayantī -

Adverb -siddhāntavaijayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria