Declension table of ?siddhāntavācaspati

Deva

MasculineSingularDualPlural
Nominativesiddhāntavācaspatiḥ siddhāntavācaspatī siddhāntavācaspatayaḥ
Vocativesiddhāntavācaspate siddhāntavācaspatī siddhāntavācaspatayaḥ
Accusativesiddhāntavācaspatim siddhāntavācaspatī siddhāntavācaspatīn
Instrumentalsiddhāntavācaspatinā siddhāntavācaspatibhyām siddhāntavācaspatibhiḥ
Dativesiddhāntavācaspataye siddhāntavācaspatibhyām siddhāntavācaspatibhyaḥ
Ablativesiddhāntavācaspateḥ siddhāntavācaspatibhyām siddhāntavācaspatibhyaḥ
Genitivesiddhāntavācaspateḥ siddhāntavācaspatyoḥ siddhāntavācaspatīnām
Locativesiddhāntavācaspatau siddhāntavācaspatyoḥ siddhāntavācaspatiṣu

Compound siddhāntavācaspati -

Adverb -siddhāntavācaspati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria