Declension table of ?siddhāntatattvaviveka

Deva

MasculineSingularDualPlural
Nominativesiddhāntatattvavivekaḥ siddhāntatattvavivekau siddhāntatattvavivekāḥ
Vocativesiddhāntatattvaviveka siddhāntatattvavivekau siddhāntatattvavivekāḥ
Accusativesiddhāntatattvavivekam siddhāntatattvavivekau siddhāntatattvavivekān
Instrumentalsiddhāntatattvavivekena siddhāntatattvavivekābhyām siddhāntatattvavivekaiḥ siddhāntatattvavivekebhiḥ
Dativesiddhāntatattvavivekāya siddhāntatattvavivekābhyām siddhāntatattvavivekebhyaḥ
Ablativesiddhāntatattvavivekāt siddhāntatattvavivekābhyām siddhāntatattvavivekebhyaḥ
Genitivesiddhāntatattvavivekasya siddhāntatattvavivekayoḥ siddhāntatattvavivekānām
Locativesiddhāntatattvaviveke siddhāntatattvavivekayoḥ siddhāntatattvavivekeṣu

Compound siddhāntatattvaviveka -

Adverb -siddhāntatattvavivekam -siddhāntatattvavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria