Declension table of ?siddhāntatattvaprakāśikā

Deva

FeminineSingularDualPlural
Nominativesiddhāntatattvaprakāśikā siddhāntatattvaprakāśike siddhāntatattvaprakāśikāḥ
Vocativesiddhāntatattvaprakāśike siddhāntatattvaprakāśike siddhāntatattvaprakāśikāḥ
Accusativesiddhāntatattvaprakāśikām siddhāntatattvaprakāśike siddhāntatattvaprakāśikāḥ
Instrumentalsiddhāntatattvaprakāśikayā siddhāntatattvaprakāśikābhyām siddhāntatattvaprakāśikābhiḥ
Dativesiddhāntatattvaprakāśikāyai siddhāntatattvaprakāśikābhyām siddhāntatattvaprakāśikābhyaḥ
Ablativesiddhāntatattvaprakāśikāyāḥ siddhāntatattvaprakāśikābhyām siddhāntatattvaprakāśikābhyaḥ
Genitivesiddhāntatattvaprakāśikāyāḥ siddhāntatattvaprakāśikayoḥ siddhāntatattvaprakāśikānām
Locativesiddhāntatattvaprakāśikāyām siddhāntatattvaprakāśikayoḥ siddhāntatattvaprakāśikāsu

Adverb -siddhāntatattvaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria