Declension table of ?siddhāntatattvadīpa

Deva

MasculineSingularDualPlural
Nominativesiddhāntatattvadīpaḥ siddhāntatattvadīpau siddhāntatattvadīpāḥ
Vocativesiddhāntatattvadīpa siddhāntatattvadīpau siddhāntatattvadīpāḥ
Accusativesiddhāntatattvadīpam siddhāntatattvadīpau siddhāntatattvadīpān
Instrumentalsiddhāntatattvadīpena siddhāntatattvadīpābhyām siddhāntatattvadīpaiḥ siddhāntatattvadīpebhiḥ
Dativesiddhāntatattvadīpāya siddhāntatattvadīpābhyām siddhāntatattvadīpebhyaḥ
Ablativesiddhāntatattvadīpāt siddhāntatattvadīpābhyām siddhāntatattvadīpebhyaḥ
Genitivesiddhāntatattvadīpasya siddhāntatattvadīpayoḥ siddhāntatattvadīpānām
Locativesiddhāntatattvadīpe siddhāntatattvadīpayoḥ siddhāntatattvadīpeṣu

Compound siddhāntatattvadīpa -

Adverb -siddhāntatattvadīpam -siddhāntatattvadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria