Declension table of ?siddhāntatattvabindusandīpana

Deva

NeuterSingularDualPlural
Nominativesiddhāntatattvabindusandīpanam siddhāntatattvabindusandīpane siddhāntatattvabindusandīpanāni
Vocativesiddhāntatattvabindusandīpana siddhāntatattvabindusandīpane siddhāntatattvabindusandīpanāni
Accusativesiddhāntatattvabindusandīpanam siddhāntatattvabindusandīpane siddhāntatattvabindusandīpanāni
Instrumentalsiddhāntatattvabindusandīpanena siddhāntatattvabindusandīpanābhyām siddhāntatattvabindusandīpanaiḥ
Dativesiddhāntatattvabindusandīpanāya siddhāntatattvabindusandīpanābhyām siddhāntatattvabindusandīpanebhyaḥ
Ablativesiddhāntatattvabindusandīpanāt siddhāntatattvabindusandīpanābhyām siddhāntatattvabindusandīpanebhyaḥ
Genitivesiddhāntatattvabindusandīpanasya siddhāntatattvabindusandīpanayoḥ siddhāntatattvabindusandīpanānām
Locativesiddhāntatattvabindusandīpane siddhāntatattvabindusandīpanayoḥ siddhāntatattvabindusandīpaneṣu

Compound siddhāntatattvabindusandīpana -

Adverb -siddhāntatattvabindusandīpanam -siddhāntatattvabindusandīpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria