Declension table of ?siddhāntatattvabindu

Deva

MasculineSingularDualPlural
Nominativesiddhāntatattvabinduḥ siddhāntatattvabindū siddhāntatattvabindavaḥ
Vocativesiddhāntatattvabindo siddhāntatattvabindū siddhāntatattvabindavaḥ
Accusativesiddhāntatattvabindum siddhāntatattvabindū siddhāntatattvabindūn
Instrumentalsiddhāntatattvabindunā siddhāntatattvabindubhyām siddhāntatattvabindubhiḥ
Dativesiddhāntatattvabindave siddhāntatattvabindubhyām siddhāntatattvabindubhyaḥ
Ablativesiddhāntatattvabindoḥ siddhāntatattvabindubhyām siddhāntatattvabindubhyaḥ
Genitivesiddhāntatattvabindoḥ siddhāntatattvabindvoḥ siddhāntatattvabindūnām
Locativesiddhāntatattvabindau siddhāntatattvabindvoḥ siddhāntatattvabinduṣu

Compound siddhāntatattvabindu -

Adverb -siddhāntatattvabindu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria