Declension table of ?siddhāntatattva

Deva

NeuterSingularDualPlural
Nominativesiddhāntatattvam siddhāntatattve siddhāntatattvāni
Vocativesiddhāntatattva siddhāntatattve siddhāntatattvāni
Accusativesiddhāntatattvam siddhāntatattve siddhāntatattvāni
Instrumentalsiddhāntatattvena siddhāntatattvābhyām siddhāntatattvaiḥ
Dativesiddhāntatattvāya siddhāntatattvābhyām siddhāntatattvebhyaḥ
Ablativesiddhāntatattvāt siddhāntatattvābhyām siddhāntatattvebhyaḥ
Genitivesiddhāntatattvasya siddhāntatattvayoḥ siddhāntatattvānām
Locativesiddhāntatattve siddhāntatattvayoḥ siddhāntatattveṣu

Compound siddhāntatattva -

Adverb -siddhāntatattvam -siddhāntatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria