Declension table of ?siddhāntasvānubhūtiprakāśikā

Deva

FeminineSingularDualPlural
Nominativesiddhāntasvānubhūtiprakāśikā siddhāntasvānubhūtiprakāśike siddhāntasvānubhūtiprakāśikāḥ
Vocativesiddhāntasvānubhūtiprakāśike siddhāntasvānubhūtiprakāśike siddhāntasvānubhūtiprakāśikāḥ
Accusativesiddhāntasvānubhūtiprakāśikām siddhāntasvānubhūtiprakāśike siddhāntasvānubhūtiprakāśikāḥ
Instrumentalsiddhāntasvānubhūtiprakāśikayā siddhāntasvānubhūtiprakāśikābhyām siddhāntasvānubhūtiprakāśikābhiḥ
Dativesiddhāntasvānubhūtiprakāśikāyai siddhāntasvānubhūtiprakāśikābhyām siddhāntasvānubhūtiprakāśikābhyaḥ
Ablativesiddhāntasvānubhūtiprakāśikāyāḥ siddhāntasvānubhūtiprakāśikābhyām siddhāntasvānubhūtiprakāśikābhyaḥ
Genitivesiddhāntasvānubhūtiprakāśikāyāḥ siddhāntasvānubhūtiprakāśikayoḥ siddhāntasvānubhūtiprakāśikānām
Locativesiddhāntasvānubhūtiprakāśikāyām siddhāntasvānubhūtiprakāśikayoḥ siddhāntasvānubhūtiprakāśikāsu

Adverb -siddhāntasvānubhūtiprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria