Declension table of ?siddhāntasūktamañjarī

Deva

FeminineSingularDualPlural
Nominativesiddhāntasūktamañjarī siddhāntasūktamañjaryau siddhāntasūktamañjaryaḥ
Vocativesiddhāntasūktamañjari siddhāntasūktamañjaryau siddhāntasūktamañjaryaḥ
Accusativesiddhāntasūktamañjarīm siddhāntasūktamañjaryau siddhāntasūktamañjarīḥ
Instrumentalsiddhāntasūktamañjaryā siddhāntasūktamañjarībhyām siddhāntasūktamañjarībhiḥ
Dativesiddhāntasūktamañjaryai siddhāntasūktamañjarībhyām siddhāntasūktamañjarībhyaḥ
Ablativesiddhāntasūktamañjaryāḥ siddhāntasūktamañjarībhyām siddhāntasūktamañjarībhyaḥ
Genitivesiddhāntasūktamañjaryāḥ siddhāntasūktamañjaryoḥ siddhāntasūktamañjarīṇām
Locativesiddhāntasūktamañjaryām siddhāntasūktamañjaryoḥ siddhāntasūktamañjarīṣu

Compound siddhāntasūktamañjari - siddhāntasūktamañjarī -

Adverb -siddhāntasūktamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria