Declension table of ?siddhāntasudhānidhi

Deva

MasculineSingularDualPlural
Nominativesiddhāntasudhānidhiḥ siddhāntasudhānidhī siddhāntasudhānidhayaḥ
Vocativesiddhāntasudhānidhe siddhāntasudhānidhī siddhāntasudhānidhayaḥ
Accusativesiddhāntasudhānidhim siddhāntasudhānidhī siddhāntasudhānidhīn
Instrumentalsiddhāntasudhānidhinā siddhāntasudhānidhibhyām siddhāntasudhānidhibhiḥ
Dativesiddhāntasudhānidhaye siddhāntasudhānidhibhyām siddhāntasudhānidhibhyaḥ
Ablativesiddhāntasudhānidheḥ siddhāntasudhānidhibhyām siddhāntasudhānidhibhyaḥ
Genitivesiddhāntasudhānidheḥ siddhāntasudhānidhyoḥ siddhāntasudhānidhīnām
Locativesiddhāntasudhānidhau siddhāntasudhānidhyoḥ siddhāntasudhānidhiṣu

Compound siddhāntasudhānidhi -

Adverb -siddhāntasudhānidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria