Declension table of ?siddhāntasindhu

Deva

MasculineSingularDualPlural
Nominativesiddhāntasindhuḥ siddhāntasindhū siddhāntasindhavaḥ
Vocativesiddhāntasindho siddhāntasindhū siddhāntasindhavaḥ
Accusativesiddhāntasindhum siddhāntasindhū siddhāntasindhūn
Instrumentalsiddhāntasindhunā siddhāntasindhubhyām siddhāntasindhubhiḥ
Dativesiddhāntasindhave siddhāntasindhubhyām siddhāntasindhubhyaḥ
Ablativesiddhāntasindhoḥ siddhāntasindhubhyām siddhāntasindhubhyaḥ
Genitivesiddhāntasindhoḥ siddhāntasindhvoḥ siddhāntasindhūnām
Locativesiddhāntasindhau siddhāntasindhvoḥ siddhāntasindhuṣu

Compound siddhāntasindhu -

Adverb -siddhāntasindhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria