Declension table of ?siddhāntasaṅgrahaṭīkā

Deva

FeminineSingularDualPlural
Nominativesiddhāntasaṅgrahaṭīkā siddhāntasaṅgrahaṭīke siddhāntasaṅgrahaṭīkāḥ
Vocativesiddhāntasaṅgrahaṭīke siddhāntasaṅgrahaṭīke siddhāntasaṅgrahaṭīkāḥ
Accusativesiddhāntasaṅgrahaṭīkām siddhāntasaṅgrahaṭīke siddhāntasaṅgrahaṭīkāḥ
Instrumentalsiddhāntasaṅgrahaṭīkayā siddhāntasaṅgrahaṭīkābhyām siddhāntasaṅgrahaṭīkābhiḥ
Dativesiddhāntasaṅgrahaṭīkāyai siddhāntasaṅgrahaṭīkābhyām siddhāntasaṅgrahaṭīkābhyaḥ
Ablativesiddhāntasaṅgrahaṭīkāyāḥ siddhāntasaṅgrahaṭīkābhyām siddhāntasaṅgrahaṭīkābhyaḥ
Genitivesiddhāntasaṅgrahaṭīkāyāḥ siddhāntasaṅgrahaṭīkayoḥ siddhāntasaṅgrahaṭīkānām
Locativesiddhāntasaṅgrahaṭīkāyām siddhāntasaṅgrahaṭīkayoḥ siddhāntasaṅgrahaṭīkāsu

Adverb -siddhāntasaṅgrahaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria