Declension table of ?siddhāntasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesiddhāntasaṅgrahaḥ siddhāntasaṅgrahau siddhāntasaṅgrahāḥ
Vocativesiddhāntasaṅgraha siddhāntasaṅgrahau siddhāntasaṅgrahāḥ
Accusativesiddhāntasaṅgraham siddhāntasaṅgrahau siddhāntasaṅgrahān
Instrumentalsiddhāntasaṅgraheṇa siddhāntasaṅgrahābhyām siddhāntasaṅgrahaiḥ siddhāntasaṅgrahebhiḥ
Dativesiddhāntasaṅgrahāya siddhāntasaṅgrahābhyām siddhāntasaṅgrahebhyaḥ
Ablativesiddhāntasaṅgrahāt siddhāntasaṅgrahābhyām siddhāntasaṅgrahebhyaḥ
Genitivesiddhāntasaṅgrahasya siddhāntasaṅgrahayoḥ siddhāntasaṅgrahāṇām
Locativesiddhāntasaṅgrahe siddhāntasaṅgrahayoḥ siddhāntasaṅgraheṣu

Compound siddhāntasaṅgraha -

Adverb -siddhāntasaṅgraham -siddhāntasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria