Declension table of ?siddhāntasandarbha

Deva

MasculineSingularDualPlural
Nominativesiddhāntasandarbhaḥ siddhāntasandarbhau siddhāntasandarbhāḥ
Vocativesiddhāntasandarbha siddhāntasandarbhau siddhāntasandarbhāḥ
Accusativesiddhāntasandarbham siddhāntasandarbhau siddhāntasandarbhān
Instrumentalsiddhāntasandarbheṇa siddhāntasandarbhābhyām siddhāntasandarbhaiḥ siddhāntasandarbhebhiḥ
Dativesiddhāntasandarbhāya siddhāntasandarbhābhyām siddhāntasandarbhebhyaḥ
Ablativesiddhāntasandarbhāt siddhāntasandarbhābhyām siddhāntasandarbhebhyaḥ
Genitivesiddhāntasandarbhasya siddhāntasandarbhayoḥ siddhāntasandarbhāṇām
Locativesiddhāntasandarbhe siddhāntasandarbhayoḥ siddhāntasandarbheṣu

Compound siddhāntasandarbha -

Adverb -siddhāntasandarbham -siddhāntasandarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria