Declension table of ?siddhāntaratnamālā

Deva

FeminineSingularDualPlural
Nominativesiddhāntaratnamālā siddhāntaratnamāle siddhāntaratnamālāḥ
Vocativesiddhāntaratnamāle siddhāntaratnamāle siddhāntaratnamālāḥ
Accusativesiddhāntaratnamālām siddhāntaratnamāle siddhāntaratnamālāḥ
Instrumentalsiddhāntaratnamālayā siddhāntaratnamālābhyām siddhāntaratnamālābhiḥ
Dativesiddhāntaratnamālāyai siddhāntaratnamālābhyām siddhāntaratnamālābhyaḥ
Ablativesiddhāntaratnamālāyāḥ siddhāntaratnamālābhyām siddhāntaratnamālābhyaḥ
Genitivesiddhāntaratnamālāyāḥ siddhāntaratnamālayoḥ siddhāntaratnamālānām
Locativesiddhāntaratnamālāyām siddhāntaratnamālayoḥ siddhāntaratnamālāsu

Adverb -siddhāntaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria