Declension table of ?siddhāntaratnākara

Deva

MasculineSingularDualPlural
Nominativesiddhāntaratnākaraḥ siddhāntaratnākarau siddhāntaratnākarāḥ
Vocativesiddhāntaratnākara siddhāntaratnākarau siddhāntaratnākarāḥ
Accusativesiddhāntaratnākaram siddhāntaratnākarau siddhāntaratnākarān
Instrumentalsiddhāntaratnākareṇa siddhāntaratnākarābhyām siddhāntaratnākaraiḥ siddhāntaratnākarebhiḥ
Dativesiddhāntaratnākarāya siddhāntaratnākarābhyām siddhāntaratnākarebhyaḥ
Ablativesiddhāntaratnākarāt siddhāntaratnākarābhyām siddhāntaratnākarebhyaḥ
Genitivesiddhāntaratnākarasya siddhāntaratnākarayoḥ siddhāntaratnākarāṇām
Locativesiddhāntaratnākare siddhāntaratnākarayoḥ siddhāntaratnākareṣu

Compound siddhāntaratnākara -

Adverb -siddhāntaratnākaram -siddhāntaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria