Declension table of ?siddhāntaratna

Deva

NeuterSingularDualPlural
Nominativesiddhāntaratnam siddhāntaratne siddhāntaratnāni
Vocativesiddhāntaratna siddhāntaratne siddhāntaratnāni
Accusativesiddhāntaratnam siddhāntaratne siddhāntaratnāni
Instrumentalsiddhāntaratnena siddhāntaratnābhyām siddhāntaratnaiḥ
Dativesiddhāntaratnāya siddhāntaratnābhyām siddhāntaratnebhyaḥ
Ablativesiddhāntaratnāt siddhāntaratnābhyām siddhāntaratnebhyaḥ
Genitivesiddhāntaratnasya siddhāntaratnayoḥ siddhāntaratnānām
Locativesiddhāntaratne siddhāntaratnayoḥ siddhāntaratneṣu

Compound siddhāntaratna -

Adverb -siddhāntaratnam -siddhāntaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria