Declension table of ?siddhāntapīyūṣa

Deva

MasculineSingularDualPlural
Nominativesiddhāntapīyūṣaḥ siddhāntapīyūṣau siddhāntapīyūṣāḥ
Vocativesiddhāntapīyūṣa siddhāntapīyūṣau siddhāntapīyūṣāḥ
Accusativesiddhāntapīyūṣam siddhāntapīyūṣau siddhāntapīyūṣān
Instrumentalsiddhāntapīyūṣeṇa siddhāntapīyūṣābhyām siddhāntapīyūṣaiḥ siddhāntapīyūṣebhiḥ
Dativesiddhāntapīyūṣāya siddhāntapīyūṣābhyām siddhāntapīyūṣebhyaḥ
Ablativesiddhāntapīyūṣāt siddhāntapīyūṣābhyām siddhāntapīyūṣebhyaḥ
Genitivesiddhāntapīyūṣasya siddhāntapīyūṣayoḥ siddhāntapīyūṣāṇām
Locativesiddhāntapīyūṣe siddhāntapīyūṣayoḥ siddhāntapīyūṣeṣu

Compound siddhāntapīyūṣa -

Adverb -siddhāntapīyūṣam -siddhāntapīyūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria