Declension table of ?siddhāntapañjara

Deva

NeuterSingularDualPlural
Nominativesiddhāntapañjaram siddhāntapañjare siddhāntapañjarāṇi
Vocativesiddhāntapañjara siddhāntapañjare siddhāntapañjarāṇi
Accusativesiddhāntapañjaram siddhāntapañjare siddhāntapañjarāṇi
Instrumentalsiddhāntapañjareṇa siddhāntapañjarābhyām siddhāntapañjaraiḥ
Dativesiddhāntapañjarāya siddhāntapañjarābhyām siddhāntapañjarebhyaḥ
Ablativesiddhāntapañjarāt siddhāntapañjarābhyām siddhāntapañjarebhyaḥ
Genitivesiddhāntapañjarasya siddhāntapañjarayoḥ siddhāntapañjarāṇām
Locativesiddhāntapañjare siddhāntapañjarayoḥ siddhāntapañjareṣu

Compound siddhāntapañjara -

Adverb -siddhāntapañjaram -siddhāntapañjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria