Declension table of ?siddhāntapañcānana

Deva

MasculineSingularDualPlural
Nominativesiddhāntapañcānanaḥ siddhāntapañcānanau siddhāntapañcānanāḥ
Vocativesiddhāntapañcānana siddhāntapañcānanau siddhāntapañcānanāḥ
Accusativesiddhāntapañcānanam siddhāntapañcānanau siddhāntapañcānanān
Instrumentalsiddhāntapañcānanena siddhāntapañcānanābhyām siddhāntapañcānanaiḥ siddhāntapañcānanebhiḥ
Dativesiddhāntapañcānanāya siddhāntapañcānanābhyām siddhāntapañcānanebhyaḥ
Ablativesiddhāntapañcānanāt siddhāntapañcānanābhyām siddhāntapañcānanebhyaḥ
Genitivesiddhāntapañcānanasya siddhāntapañcānanayoḥ siddhāntapañcānanānām
Locativesiddhāntapañcānane siddhāntapañcānanayoḥ siddhāntapañcānaneṣu

Compound siddhāntapañcānana -

Adverb -siddhāntapañcānanam -siddhāntapañcānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria