Declension table of ?siddhāntapakṣa

Deva

MasculineSingularDualPlural
Nominativesiddhāntapakṣaḥ siddhāntapakṣau siddhāntapakṣāḥ
Vocativesiddhāntapakṣa siddhāntapakṣau siddhāntapakṣāḥ
Accusativesiddhāntapakṣam siddhāntapakṣau siddhāntapakṣān
Instrumentalsiddhāntapakṣeṇa siddhāntapakṣābhyām siddhāntapakṣaiḥ siddhāntapakṣebhiḥ
Dativesiddhāntapakṣāya siddhāntapakṣābhyām siddhāntapakṣebhyaḥ
Ablativesiddhāntapakṣāt siddhāntapakṣābhyām siddhāntapakṣebhyaḥ
Genitivesiddhāntapakṣasya siddhāntapakṣayoḥ siddhāntapakṣāṇām
Locativesiddhāntapakṣe siddhāntapakṣayoḥ siddhāntapakṣeṣu

Compound siddhāntapakṣa -

Adverb -siddhāntapakṣam -siddhāntapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria