Declension table of ?siddhāntapaddhati

Deva

FeminineSingularDualPlural
Nominativesiddhāntapaddhatiḥ siddhāntapaddhatī siddhāntapaddhatayaḥ
Vocativesiddhāntapaddhate siddhāntapaddhatī siddhāntapaddhatayaḥ
Accusativesiddhāntapaddhatim siddhāntapaddhatī siddhāntapaddhatīḥ
Instrumentalsiddhāntapaddhatyā siddhāntapaddhatibhyām siddhāntapaddhatibhiḥ
Dativesiddhāntapaddhatyai siddhāntapaddhataye siddhāntapaddhatibhyām siddhāntapaddhatibhyaḥ
Ablativesiddhāntapaddhatyāḥ siddhāntapaddhateḥ siddhāntapaddhatibhyām siddhāntapaddhatibhyaḥ
Genitivesiddhāntapaddhatyāḥ siddhāntapaddhateḥ siddhāntapaddhatyoḥ siddhāntapaddhatīnām
Locativesiddhāntapaddhatyām siddhāntapaddhatau siddhāntapaddhatyoḥ siddhāntapaddhatiṣu

Compound siddhāntapaddhati -

Adverb -siddhāntapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria