Declension table of ?siddhāntanyāyacandrikā

Deva

FeminineSingularDualPlural
Nominativesiddhāntanyāyacandrikā siddhāntanyāyacandrike siddhāntanyāyacandrikāḥ
Vocativesiddhāntanyāyacandrike siddhāntanyāyacandrike siddhāntanyāyacandrikāḥ
Accusativesiddhāntanyāyacandrikām siddhāntanyāyacandrike siddhāntanyāyacandrikāḥ
Instrumentalsiddhāntanyāyacandrikayā siddhāntanyāyacandrikābhyām siddhāntanyāyacandrikābhiḥ
Dativesiddhāntanyāyacandrikāyai siddhāntanyāyacandrikābhyām siddhāntanyāyacandrikābhyaḥ
Ablativesiddhāntanyāyacandrikāyāḥ siddhāntanyāyacandrikābhyām siddhāntanyāyacandrikābhyaḥ
Genitivesiddhāntanyāyacandrikāyāḥ siddhāntanyāyacandrikayoḥ siddhāntanyāyacandrikāṇām
Locativesiddhāntanyāyacandrikāyām siddhāntanyāyacandrikayoḥ siddhāntanyāyacandrikāsu

Adverb -siddhāntanyāyacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria