Declension table of ?siddhāntanirṇaya

Deva

MasculineSingularDualPlural
Nominativesiddhāntanirṇayaḥ siddhāntanirṇayau siddhāntanirṇayāḥ
Vocativesiddhāntanirṇaya siddhāntanirṇayau siddhāntanirṇayāḥ
Accusativesiddhāntanirṇayam siddhāntanirṇayau siddhāntanirṇayān
Instrumentalsiddhāntanirṇayena siddhāntanirṇayābhyām siddhāntanirṇayaiḥ siddhāntanirṇayebhiḥ
Dativesiddhāntanirṇayāya siddhāntanirṇayābhyām siddhāntanirṇayebhyaḥ
Ablativesiddhāntanirṇayāt siddhāntanirṇayābhyām siddhāntanirṇayebhyaḥ
Genitivesiddhāntanirṇayasya siddhāntanirṇayayoḥ siddhāntanirṇayānām
Locativesiddhāntanirṇaye siddhāntanirṇayayoḥ siddhāntanirṇayeṣu

Compound siddhāntanirṇaya -

Adverb -siddhāntanirṇayam -siddhāntanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria