Declension table of ?siddhāntanaiyāyikamata

Deva

NeuterSingularDualPlural
Nominativesiddhāntanaiyāyikamatam siddhāntanaiyāyikamate siddhāntanaiyāyikamatāni
Vocativesiddhāntanaiyāyikamata siddhāntanaiyāyikamate siddhāntanaiyāyikamatāni
Accusativesiddhāntanaiyāyikamatam siddhāntanaiyāyikamate siddhāntanaiyāyikamatāni
Instrumentalsiddhāntanaiyāyikamatena siddhāntanaiyāyikamatābhyām siddhāntanaiyāyikamataiḥ
Dativesiddhāntanaiyāyikamatāya siddhāntanaiyāyikamatābhyām siddhāntanaiyāyikamatebhyaḥ
Ablativesiddhāntanaiyāyikamatāt siddhāntanaiyāyikamatābhyām siddhāntanaiyāyikamatebhyaḥ
Genitivesiddhāntanaiyāyikamatasya siddhāntanaiyāyikamatayoḥ siddhāntanaiyāyikamatānām
Locativesiddhāntanaiyāyikamate siddhāntanaiyāyikamatayoḥ siddhāntanaiyāyikamateṣu

Compound siddhāntanaiyāyikamata -

Adverb -siddhāntanaiyāyikamatam -siddhāntanaiyāyikamatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria