Declension table of ?siddhāntamuktāvalīprakāśa

Deva

MasculineSingularDualPlural
Nominativesiddhāntamuktāvalīprakāśaḥ siddhāntamuktāvalīprakāśau siddhāntamuktāvalīprakāśāḥ
Vocativesiddhāntamuktāvalīprakāśa siddhāntamuktāvalīprakāśau siddhāntamuktāvalīprakāśāḥ
Accusativesiddhāntamuktāvalīprakāśam siddhāntamuktāvalīprakāśau siddhāntamuktāvalīprakāśān
Instrumentalsiddhāntamuktāvalīprakāśena siddhāntamuktāvalīprakāśābhyām siddhāntamuktāvalīprakāśaiḥ siddhāntamuktāvalīprakāśebhiḥ
Dativesiddhāntamuktāvalīprakāśāya siddhāntamuktāvalīprakāśābhyām siddhāntamuktāvalīprakāśebhyaḥ
Ablativesiddhāntamuktāvalīprakāśāt siddhāntamuktāvalīprakāśābhyām siddhāntamuktāvalīprakāśebhyaḥ
Genitivesiddhāntamuktāvalīprakāśasya siddhāntamuktāvalīprakāśayoḥ siddhāntamuktāvalīprakāśānām
Locativesiddhāntamuktāvalīprakāśe siddhāntamuktāvalīprakāśayoḥ siddhāntamuktāvalīprakāśeṣu

Compound siddhāntamuktāvalīprakāśa -

Adverb -siddhāntamuktāvalīprakāśam -siddhāntamuktāvalīprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria