Declension table of siddhāntamuktāvalī

Deva

FeminineSingularDualPlural
Nominativesiddhāntamuktāvalī siddhāntamuktāvalyau siddhāntamuktāvalyaḥ
Vocativesiddhāntamuktāvali siddhāntamuktāvalyau siddhāntamuktāvalyaḥ
Accusativesiddhāntamuktāvalīm siddhāntamuktāvalyau siddhāntamuktāvalīḥ
Instrumentalsiddhāntamuktāvalyā siddhāntamuktāvalībhyām siddhāntamuktāvalībhiḥ
Dativesiddhāntamuktāvalyai siddhāntamuktāvalībhyām siddhāntamuktāvalībhyaḥ
Ablativesiddhāntamuktāvalyāḥ siddhāntamuktāvalībhyām siddhāntamuktāvalībhyaḥ
Genitivesiddhāntamuktāvalyāḥ siddhāntamuktāvalyoḥ siddhāntamuktāvalīnām
Locativesiddhāntamuktāvalyām siddhāntamuktāvalyoḥ siddhāntamuktāvalīṣu

Compound siddhāntamuktāvali - siddhāntamuktāvalī -

Adverb -siddhāntamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria