Declension table of ?siddhāntamañjūṣā

Deva

FeminineSingularDualPlural
Nominativesiddhāntamañjūṣā siddhāntamañjūṣe siddhāntamañjūṣāḥ
Vocativesiddhāntamañjūṣe siddhāntamañjūṣe siddhāntamañjūṣāḥ
Accusativesiddhāntamañjūṣām siddhāntamañjūṣe siddhāntamañjūṣāḥ
Instrumentalsiddhāntamañjūṣayā siddhāntamañjūṣābhyām siddhāntamañjūṣābhiḥ
Dativesiddhāntamañjūṣāyai siddhāntamañjūṣābhyām siddhāntamañjūṣābhyaḥ
Ablativesiddhāntamañjūṣāyāḥ siddhāntamañjūṣābhyām siddhāntamañjūṣābhyaḥ
Genitivesiddhāntamañjūṣāyāḥ siddhāntamañjūṣayoḥ siddhāntamañjūṣāṇām
Locativesiddhāntamañjūṣāyām siddhāntamañjūṣayoḥ siddhāntamañjūṣāsu

Adverb -siddhāntamañjūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria