Declension table of ?siddhāntamanoramā

Deva

FeminineSingularDualPlural
Nominativesiddhāntamanoramā siddhāntamanorame siddhāntamanoramāḥ
Vocativesiddhāntamanorame siddhāntamanorame siddhāntamanoramāḥ
Accusativesiddhāntamanoramām siddhāntamanorame siddhāntamanoramāḥ
Instrumentalsiddhāntamanoramayā siddhāntamanoramābhyām siddhāntamanoramābhiḥ
Dativesiddhāntamanoramāyai siddhāntamanoramābhyām siddhāntamanoramābhyaḥ
Ablativesiddhāntamanoramāyāḥ siddhāntamanoramābhyām siddhāntamanoramābhyaḥ
Genitivesiddhāntamanoramāyāḥ siddhāntamanoramayoḥ siddhāntamanoramāṇām
Locativesiddhāntamanoramāyām siddhāntamanoramayoḥ siddhāntamanoramāsu

Adverb -siddhāntamanoramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria